@001 1.prathamaścittotpāda: saṃskrtabhāṡāyāmmadhyamakāvatārabhāṡyaṃ nāma | āryamañjuśrīkumārabhūtāya nma: | madhyamakaśāstre’vatārāya madhyamakāvatāracikīrṡayā sarvasamyaksambuddhaibīdhisattvaiścāpi ādau bhagavatīṃ mahākarūṇāṃ buddhatvahetusampatpradhānāmaśeṡāparimitāśaraṇabhavacārakabaddhasattvaparitrāṇalakṡaṇāṃ stutiyogyatayā darśayitumuktam | munīndrajā: śrāvakamadhyabuddhā: buddhodbhavā:khalvapi bodhisattvāt | kāruṇyacittādvayabuddhibodhicittāni heturjinaputrakāṇām ||1.1|| ityādi ślokadvayam | tatra anuttaradharmaiśvaryasaṃpadarjanāt, śrāvakapratyekabuddhabodhisattvebhyo’pi paramaiśvaryasaṃpatte:, śrāvakādīnāṃ tadājñāvaśavartitvācca buddhā bhagavanto munīndra iti kathyante | tebhya: śrāvakādīnāṃ janma tu tebhya utpatti: | katham ? buddhānāṃ samutpāde pratītyasamutpādasya aviparyastadeśanāyāṃ praveśārtha śruticintābhāvanānusāramapi yathādhimuktivacchrāvakatvādiparirpūtti: | yadyapi kasyacitpratītyasamutpādopadeśaśravaṇamātreṇa paramārthādhigamavaiduṡye satyapi drṡṭajanmanyeva nirvāṇaprāptirna bhavati, tathāpi upadeśasādhako vipākaniyataphalavatparajanmani abhīṡṭaphalaparipākaṃ niyataṃ prāpnoti | yathā āryadevena uktam- iha yadyapi tattvajño nirvāṇaṃ nādhigacchati | prāpnotyayatnato’vaśyaṃ punarjanmani karmavat || iti || ataeva madhyamake’pi uktam- sambuddhānāmanutpāde śrāvakāṇāṃ puna: kṡaye | jñānaṃ pratyekabuddhānāmasaṃsargātpravartate || iti || tarhi samyagavavādaphalaprāptikāraṇācchrāvakā iti | “krtaṃ me karaṇīyaṃ tasmānme nāparaṃ janma” ityādi bhavati | punaraparaṃ, satphalamanuttaramyaksaṃbuddhamārga vā sarvatathāgatebhya: śrutvā tadarthina: śrāvaṇatvācchrāvakā: | yathā- saddharmapuṇḍarīkasūtra uktam- adyo vayaṃ śrāvakabhūtanātha saṃśrāvayiṡyāmatha cāgrabodhim | bodhīyaśabdaṃ ca parkāśayāmasteno vayaṃ śrāvakabhīṡmakalpā: || iti || sarve bodhisattvā api tathā, kintu tathā santo’pi śrāvayanti eva, anurūpaṃ rañcamātramapi na pratipadyante, teṡāṃ śrāvakabhūtatvādbodhisattveṡu doṡo na prasajyate | ayaṃ buddhaśabdo buddhasvabhāva: śrāvakapratyekabuddhānuttarasamyaksaṃbuddhān trīnapi samākhyāti, ato buddhaśabdena pratyekabuddhā ākhyātā: | te puṇyajñānayoru uttaravrddhiviśeṡatvāt, śrāvakebhyo viśiṡṭha taratvāt, puṇyajñānasambhāramahākaruṇāsarvākāratādyabhāvātsarvasamyaksambuddhebhyo hīnatvātmadhyā: | tasmādeva te upadeśaṃ vinā jñānotpādādātmamātrārtha buddhatvātpratyekabuddhā iti | yathoktasvabhāvatvātte śrāvakā: pratyekabuddhāśca tathāgatadharmadeśanāta: samudbhūtatvātmunīndrajā iti | punaśca te munīndrā: kuto jātā iti ?- buddhodbhavā: khalvapi bodhisattvādityuktam | nanu bodhisattvā api tathāgatopadeśata utpatrabhūtatvātjinaputrā iti kiṃ noktā:? ato: kathaṃ buddhā bhagavanto bodhisattvebhyo jātā uktā iti ? satyamidam, tathāpi hetudvayena bodhisattvā buddhabhagavatāṃ hetavo bhavanti-avasthāviśeṡatvāt, samādāpakāvatāratvācca | tatra avasthāviśeṡastu tathāgatāvasthābodhisattvāvasthayo: sahetukatvāt | samādāpakastu yathā āryamañjuśrībīdhisattvabhūta eva bhagavata: śākyamune: tatpareṡāṃ tathāgatānāṃ pūrva eva kāle bodhicittasamādāpako manyate | ata evaṃ tanniṡṭhāphalaṃ mukhyahetubhūtaṃ drṡṭvā tathāgatā bodhisattvajātā diṡṭhā: | ataeva hetusampado’tigarīyastvāthetupūjākrte’pi phalapūjāyāmarthāpattiṃ mattvā tairbuddhairbhagavadbhi: @002 niścitamaparimitaphaladāyakamahauṡadhavrkṡamaṃkurādisamudratamañjuparṇāvasthābhūtavatyatnata: paripālanīyatvena darśayitvā tatsamaye āsannībhūtatriyānāvasaktasattvaskandhānāṃ mahāyāna eva niyojanārtha bodhisattvānāṃ praśaṃsā krtā | yathā āryaratnakūṭasūtre- “tadyathāpi nāma kāśyapā navacandro namaskriyate sā ceva pūrṇacandro na tathā namaskriyate, evameva kāśyapa! ye mama śraddhanti te balavantataraṃ bodhisattvaṃ namaskartavya, na tathāgata:, tatkasya heto:, bodhisattvanirjātā hi tathāgatā: | tathāgatanirjātā: śrāvakapratyekabuddhā: |” ata eva evaṃ yuktyāgamābhyāṃ tathāgatā bodhisattvebhyo jātā iti siddham | athavā te bodhisattvā: kiṃ hetukā: ? uktam | kāruṇyacittā dvayabuddhibodhicittāni heturjinaputrakāṇām | tatra karuṇā tu anukampā, atraiva vakṡyamāṇaprakārasvabhāvā | advayabuddhistu bhāvābhāvādyantadvayāpetā prajñā | bodhicittaṃ tu āryadharmasaṃgītisūtre- “bodhisattvo bodhicittena sarvadharmānavabudhyet | sarve dharmā dharmadhātusamā: | sarveṡāmāgantukabhūtāpratiṡṭhitadharmāṇāṃ jñeyamātratvādjñātrśūnyatvātparijñeyamātrāva-sāyitvena etādrśīyaṃ dharmatā prāṇibhiravaboddhavyeti bodhisattveṡu yo’yaṃ cittotpāda: sa bodhisattvabodhicittotpāda ityucyate | sarvaprāṇibhyo hitasukhacittam | anuttaraṃ cittaṃ, maitryā komalaṃ cittaṃ, karuṇatayāviparyayasaṃcittaṃ, ānandatayānanutapta cittam | upekṡātayā vimalaṃ cittaṃ, śūnyatayāvipariṇāmaṃ cittam, animittatayā nirāvaraṇaṃ cittaṃ, apraṇidhānatayāpratiṡṭhitaṃ cittamiti yathoktavat” | bodhisattvānāṃ mukhyahetustu karuṇā advayaprajñā bodhicittamitīme trayo dharmā: santi | yathoktaṃ ratnāvalyām- śailendrarājavanmūlaṃ bodhicittaṃ drḍhaṃ tata: | digantavyāpi kāruṇyaṃ jñānaṃ cādvayaniśritam || iti || bodhicittasya advayajñānasya ca dvayorapi mūlaṃ karuṇayā bhūtatvātkaruṇā mukhyatvena deṡṭumiṡyate | bījaṃ krpā yajjinaśasyarāśestadvrddhaye vārisamā, cirāya | bhogāya pākaśca yathaiva mādau mamāta: karuṇāpraśaṃsā ||1.2 || yathā bāhyadhānyādisampattaye ādau madhye’nte ca bījajalapākānāṃ mukhyatayā eva bhūtatvādupayogitābhāva:, tathā karuṇāyā eva trikāle’pi jinaśasyasampade upayogitāmevaṃ deśitā vartate | evaṃ dayālustu paradu:khadu:khita eva aśeṡadu:khībhūtasattvānāṃ paritrāṇāya “avaśyamahaṃ samastamamuṃ lokaṃ du:khata: samuddhrtya buddhatva eva saṃniyokṡyeti” niścitaṃ cittotpādaṃ karoti | asyā api pratijñāyā advayajñānaprahāṇe sādhayitumaśakyatvād, advayajñāne’pi āvaśyaka eva avatāra:, ata: sarvabuddhadharmāṇāṃ bījaṃ karuṇā eva asti | yathā ratnāvalyāmuktam- karuṇāpūrvakā: sarve niṡyandā jñānanirmalā: | uktā yatra mahāyāne kastannindetsacetana: || bodhicittotpāde’pi yadi uttarakāle karuṇājalena puna: puna: na siñcita: asañcitavipulaphalasaṃbhāro’yamavaśyaṃ śrāvakapratyekabuddhayo: parinirvāṇe parinirvrtto bhaviṡyati | anantaphalāvasthāyāṃ prāptāyāmapi yadi parakāle karuṇā paripākarahitā syādasyā: dīrghakālopabhogo na bhaviṡyati, āryaphalamahāsambhāraphalakramparamparāsvabhāvo’pi nirantaraṃ dīrgha nābhivardheta | samprati ālambanaviśeṡapraveśadvāreṇapi karuṇāyā: svabhāvaviśeṡamabhivyajya tasyai eva praṇāmacikīrṡayā- ātmābhisaktau tvahameti pūrva rāgodbhave bhāva idaṃ mameti | arhaṭṭacaryāvadadhīnaloke kāruṇyavān yo’sti namo’stu tasmai ||1.3|| ityuktam | @003 asya lokasya tu mamābhiniveśātpūrvameva ahaṃgrahaṇād’ asantamātmānam’ astīti parikalpya atraiva satyābhiniveśa:, ‘idaṃ tu mama’ iti | ātmagrahaviṡayato bhinne’śeṡavidhe vastuni abhiniveśo bhavati | ātmātmīyābhiniviṡṭhamidaṃ jagatkarmakleśabandhananibaddhaṃ cakracālakavijñānotkṡepādhīnapraveśaṃ saṃsāramahākūpabhavāgrato gambhīranirbādhāvīciparyantacalanaṃ, svayameva heṡṭhāgāmi, prayatnata: kathañcana ākrṡyamāṇam, ajñānādikleśakarmajanyasaṃkleśatraye’pi paurvāparyamadhyakrameṇa aniścitaṃ, pratidinaṃ du:khadu:khatāvipariṇāmadu:khatāpravāhādarhaṭṭaghasyāvasthāto nātivartate, yato bodhisattvo du:khena du:khitamatikaruṇālambanena trātumiccati, ata: sarvaprathamaṃ khalu bhagavatī mahākaruṇā praṇamyate | iyaṃ bodhisattvakaruṇā tu sattvālambaneti | dharmālambanāṃ nirālambanāṃ ca karuṇāmapi avalambanadvārā parkāśayitumuktam- jagaccale candramivāmbumadhye calaṃ svabhāvena vinā vilokya | kāruṇyavān yo’sti namo’stu tasmai, iti tatra yojitavyam | mandavāyulaghutaraṃgitasvacchajalābhyantaravyāptacandrapratibimbaṃ pūrvāvalambitāśrayaviṡayeṇa saha naśyati, tayorbhāvapratyakṡe avalambatvena udaye sati, uttamaistu etadvayaṃ svabhāvatāprakāśanasadrśaṃ sthitaṃ drśyate- evaṃ pratikṡaṇamanityatāsvabhāvaśūnyatā ca | tathā bodhisattvai: karuṇāparatantrībhūtairapi satkāyadrṡṭhayavidyāsāgare sāgaraśreṡṭhadharmāmrtarasodbhavahetave sakalaviparītakalpanālakṡaṇe sampūrṇe jagati ayoniśovikalpamārutaprerite nīlavistrtāvidyājale sthitān prāṇina: svakarmapratibimbavatpura:sthitān pratikṡaṇamanityadu:khapatītān svabhāvaśūnyān drṡṭvā tayoranityatādu:khavināśasadrśabhūtān saddharmaśreṡṭhāmrtarasodbhavahetave sakalaviparītakalpanānivrttilakṡaṇaṃ sampūrṇa jagatbandhutvasvabhāvabhūtaṃ buddhatvaṃ samyakprāpayitumiṡyate | teṡāṃ yā karuṇā sattvālambanā, dharmālambanā anālambanā ca tāṃ praṇamya bodhisattvānāṃ bodhicittasya daśavidhabhedāvivakṡayā sa: prathamabodhicittamadhikrtya evaṃ vadati- yadasya cite khalu bodhisattva, jagadvimuktyai karuṇāvaśaṃge ||1.4|| samantabhadrapraṇidhānanāmni, pramoditā sā prathametyavasthata: | bodhisattvānāmanāsravajñānasya karuṇādibhi: parigrahāvibhāgobhūmiriti nāma prāpnoti, guṇāśrayabhūtatvāttasyā ca uttarottaraṃ guṇasaṃkhyābalātiśayaprāptidānādipāramitāpāṭhaparipākavrddhiviśeṡeṇa pramuditādibhūmiprakārabhedena daśavidhabhedā vyavasthāpitā:, atra svabhāvaviśeṡabhedo na bhavati | yathā- yathāntarīkṡe śakune: padaṃ budhairvaktuṃ na śakyaṃ na ca darśanopagam | tathaiva sarvā jinaputrabhūmayo vaktuṃ na śakyā: kuta eva śrotum || ityuktam | tatra bodhisattvabhūmi: pramuditā bodhisattvānāṃ prathamaścittotpāda:, antimaśca dharmamegho daśamaścittotpāda: | tatra bodhisattvasya yathoktavidhinā- jagatni:svabhāvadarśakaṃ karuṇāviśeṡeṇa upagrhītaṃ yaccitaṃ karuṇāparatantraṃ satbodhisattvasamantabhadrapraṇidhānena pariṇāmitaṃ pramuditamiti nāmakam, advayajñānaṃ tasya sahetukaṃ phalopalakṡaṇaṃ tatra prathama iti kathyate | daśamahāpraṇidhānādīni daśāsaṃkhyaśatasāhasrapraṇidhānāni, tatra bodhisattva: prathamaṃ cittotpādaṃ karoti, tāni bodhisattvasamantabhadrapraṇidhānamadhye samāhitāni, aśeṡapraṇidhānopasaṃgrahatvātsamantabhadrapraṇidhānaṃ viśeṡeṇa sandrbdham | tatra yathāśrāvakayāne @004 praveśaphalamārgasthitibhedena aṡṭha śrāvaka bhūmivyavasthā tathā mahāyāne’pi bodhisattvānāṃ daśabodhisattvabhūmaya: | punaśca yathā śrāvakasya nirvedhabhāgīyāvasthotpāda: prathamaphalapraveśāvasthā na manyate tathā bhāvināṃ bodhisattvānāmapi | ratnameghasūtre mahādhimuktamahācaryādharmatāyā anantaraṃ prāpteyaṃ prathamabhūmisthitistu bodhisattvasya bodhicittānutpādabhūmirityuktavat | adhimukticaryāyāstatkṡaṇāsthitirapi-‘kulaputra! tadyathā- yathā cakravartī rājā mānuṡavarṇātīto na tu devavarṇaprāpta:, tathaiva bodhisattvo’pi laukikaśrāvakapratyekabuddhānāṃ sarvabhūmyatīta:, na tu bodhisattvaparamārthabhūmiprāpta: | iti tatraiva vyākhyātam | punaśca yadā iha pramuditākhyaprathamabhūmau praveśa:- tata: samārabhya tu tatra prāpta: sa bodhisattveti padābhidheya: ||1.5|| taccittaprāptastu sarvathā prthagjanabhūmyatikrāntāvasthāyāṃ bodhisattvapade- naivābhidhīyate, nānyathā, tatsamaye tasya āryabhūtatvāt | yathā- bhagavatyāṃ paṃcaviṃśaśatikāyāṃ- “bodhisattva ityanubuddhasattvasyaitadadhivacanam, yena sarvadharmā buddhā jñātā: | kathaṃ jñātā: ? abhūtā asaṃbhūtā avitathā:, naite tathā yathā bālaprthagjanai: kalpitā: | naite tathā yathā bālaprthagjanairlabdhā: | tenocyate bodhisattvā iti | tatkasya heto: ? akalpitā avikalpitā hi bodhi:, aviṭhapitā hi bodhi:, anupalambhā hi bodhi: | na hisuvikrāntavikrāmiṃstathāgatena bodhirlabdhā | alambhātsarvadharmāṇāmanupalambhātsarvadharmāṇāṃ bodhirityucyate | evaṃ buddhabodhirityucyate, na punaryathocyate | yena suvikrāntavikrāmin bodhāya cittamutpādayanti idaṃ cittaṃ bodhāyotpādayiṡyāma iti bodhiṃ manyante, astyasau bodhiryasyāṃ vayaṃ cittamutpādayiṡyāma iti, na te bodhisattvā ityucyante, utpannasattvāsta ucyante | tatkasmāddheto:? tathā hi utpādābhiniviṡṭāścittābhiniviṡṭā bodhimabhiniviśante |” ityādi uktam | punaśca- “alakṡaṇā hi bodhirlakṡaṇasvabhāvavinivrttā | ya evamanubodha:, iyamucyate bodhiriti, na punaryathocyate | eṡāṃ hi suvikrāntavikrāmin dharmāṇāmanubodhatvādbodhisattva ityucyate | yo hi kaścitsuvikrāntavikrāminimān dharmānaprajānannavabudhyamāno bodhisattva ityātmānaṃ pratijānīte, dūre tasya bodhisattvasya bodhisattvabhūmi:, dūre bodhisattvadharmā:, visaṃvādayati sadevamānuṡāsura lokaṃ bodhisattvanāmnā | sacetpuna: suvikrāntavikrāmin vāṅnātreṇa bodhisattvo bhavet, tena sarvasattvā api bodhisattvā bhaveyu: | naitatsuvikrāntavikrāmin vāṅnātraṃ yaduta bodhisattvabhūmiriti |” ityādi uktam | yathoktaṃ bodhicittaṃ prāptastu tasyāmavasthāyāṃ bodhisattvaśabdadvārā eva kevalaṃ na ukto’pitu- gotre’pi bhāvo’sya tathāgatānāṃ tyaktaṃ trisaṃyojanamasya sarvam | prāmoditāṃ prāpya sa bodhisattva: kṡobdhuṃ samartha: śatalokadhātum ||1.6|| prthagjanaśrāvakapratyekabuddhasarvabhūmyatītatvātsamantaprabhetitathāgatabhūmyanugāmimāgītpannatvācca sa bodhisattva: tathāgatagotrotpanna: | tadā pudgalanairātmyaṃ pratyakṡa drṡṭvā iyaṃ satkāyadrṡṭisaṃśayaśīlavrataparamārthateti saṃyojanatrayebhyo’pi sannivartate, teṡāṃ punaranutpādāya | tattvādraṡṭurātmani āropātsatkāyadrṡṭirbhavati, tathā saṃśayatastasyāparamārge’pi gamanaṃ saṃbhāvyate, na cānyasya | niścayapraveśe tasya sahetukaguṇaprāpti:, bhūmerasapakṡadoṡanivrtteśca asāmānyaviśeṡamuditotpādādatipramuditāvaśātsa bodhisattvo’gramuditāmapi dhārayati | pramodaviśeṡabhūtatvādiyaṃ bhūmistu pramuditeti nāmāpi prāptā | śatalokadhātuṃ kṡobdhumapi samartha:| prayāti bhūme: khalu bhūmimūrdhva tadāsya māgī kugaterniruddha: | prthagjanasyāvanisaṃkṡayo’sti yathāṡṭamārya: kathitastathaiṡa: ||1.7|| iti || ayaṃ yathāvabuddhadharmābhyāsāddvītīyabhūmyādyatikramātyutsāhādbhūmerbhūmiṃ samākramya ūrdhvaṃ prayāti| @005` saṃkṡepeṇa yathā srotaāpannārya: svānurūpāryadharmādhigamāddoṡarahito guṇānvitaśca bhavati tathā asmin bodhisattve’pi bhūmyadhigamātsvasminanurūpaguṇodbhavāddoṡakṡayācca strotaāpatterudāharaṇadvārā paridīpitam | ayaṃ bodhisattvastu sambodhicittodaya ādike’pi pratyekabuddhān samunīndravāgjān | jittvaidhate puṇyabalena cāpi | yadasti tadaparo viśeṡa:, yathā- āryamaitrīvimokṡa uktam “tadyathā kulaputra acirajāto rājaputro mūrdhaprāptān sarvavrddhāmātyānabhibhavati kulābhijātyādhipatyena, evameva acirotpāditabodhicittastathāgatadharmarājakulapratyājāta ādikarmiko bodhisattvaściracaritabrahmacaryān vrddhaśrāvakānabhibhavati bodhicittamahākaruṇādhipatyena |” “tadyathā kulaputra, yo’cirajātasya mahāgaruḍendrapotasya pakṡavātabalaparākramo nayanapariśuddhiguṇaśca, sa sarvaśarīrapravrddhānāṃ tadanyeṡāṃ pakṡiṇāṃ na saṃvidyate, evameva ya: prathamacittotpādikasya tathāgatamahāgaruḍendrasya kulagotrasaṃbhavasya bodhisattvamahāgaruḍendrapotasya sarvajñatācittotpādabalaparākramo mahākaruṇādhyāśayanayanapariśuddhiguṇaśca, sa kalpaśatasahasraniryātānāṃ sarvaśrāvakapratyekabuddhānāṃ na saṃvidyate |” ityādyuktavat | dūraṅgamāyāṃ tu dhiyādhika: syāt ||1.8|| āryadaśabhūmi(sūtre)’pi- “tadyathāpi nāma bhavanto jinaputrā:, rājakulaprasūto rājaputro rājalakṡaṇasamanvāgato jātamātra eva sarvāmātyagaṇamabhibhavati rājādhipatyena, na puna: svabuddhivicāreṇa | yadā puna: sa saṃvrddho bhavati tathā svabuddhibalādhānata: sarvāmātyakriyāsamatikrānto bhavati, evameva bho jinaputrā:, bodhisattva: sahacittotpādena sarvaśrāvakapratyekabuddhānabhibhavatyadhyāśayamāhātmyena, na puna: svabuddhivicāreṇa | asyāṃ tu saptamyāṃ bodhisattvabhūmau sthito bodhisattva: svaviṡayajñānaviśeṡamāhātmyāvasthitatvātsarvaśrāvakapratyekabuddhakriyāmatikrānto bhavati” || iti yathoktavat | ata evaṃ sati dūraṃgamata eva ārabhya bodhisattva: sva buddhibalotpādane’pi śrāvakapratyekabuddhāṃścābhibhavati, na cādhobhūmiṡviti jñeyam | asmādāgamātsarvaśrāvakapratyekabuddheṡvapi sarvadharmani:svabhāvatājñānamapi astīti nirbhāseta | asati ca tathā ni:svabhāvabhāvaparijñānarahitatvātvātlaukikavītarāgavattānapi prathamacittotpādabodhisattvā api svabuddhivicāreṇāpi abhibhavanti | tīrthikavateteṡāṃ tridhātuṡu caryāyā sarvakleśaprahāṇamapi na bhavati | rūpādīnāṃ svalakṡaṇāvalambanaviparyātpudgalanairātmyabodho’pi na bhavati, ātmaprajñaptihetuskandhāvalambanāt | yathā ratnāvalyāmuktam- “skandhagrāho yāvadasti tāvadevāhamityapi | ahaṅkāre sati puna: karma janma tata: puna: || trivatmaitadanādyantamadhyaṃ saṃsāramaṇḍalam | alātamaṇḍalaprakhyaṃ bhramatyanyonyahetukam || svaparobhayatastasya traikālye cāpyanāptita: | ahaṅkāra: kṡayaṃ yāti tata: karma ca janma ca || “iti || api ca- @006 alātacakraṃ grhṇāti yathā cakṡurviparyāt | tathenadriyāṇi grhṇanti viṡayān sāmpratāniva || inadriyāṇīnadriyārthāśca pañcabhūtamayā matā: | pratisvaṃ bhūtavaiyarthyādeṡāṃ vyarthatvamarthata: || nirindhano’gnirbhūtānāṃ vinirbhāge prasajyate | samparke lakṡaṇābhāva: śeṡeṡvapyeṡa nirṇaya: || dvidhāpi bhūtānāṃ vyarthatvātsaṅgatirvrthā | rthatvātsaṅgateścaivaṃ rūpaṃ vyarthamato’rthata: || vijñānavedanāsaṃjñāsaṃskārāṇāṃ ca sarvaśa: | pratyekamātmavaiyarthyādvaiyarthya paramārthata: || sukhābhimāno du:khasya pratīkāre yathārthata: | tathā du:khābhimāno’pi sukhasya pratighātaja: || sukhe sayogatrṡṇaivaṃ nai:svābhāvyātprahīyate | du:khe viyogatrṡṇā ca paśyatāṃ muktirityata: || ka: paśyatīti ceccitaṃ vyavahāreṇa kathyate | nahi caittaṃ vinā cittaṃ vyarthatvātra saheṡyate || vyarthamevaṃ jaganmatvā yathābhūtyātrirāspada: | nirvāti nirupādāno nirupādānavahnivat || “iti || bodhiṃsattvaireva tathā ni:svabhāvatayā drṡṭamiti cet, na cāpi tat, śrāvakān pratyekabuddhāṃścādhikrtya tathoktatvāt | kathamidaṃ jñāyata iti ? vakṡyate- samanantarameva bodhisattvānadhikrtya- “bodhisattvo’pi drṡṭvaivaṃ sambodhau niyato mata: | kevalaṃ tvasya kāruṇyādābodherbhavasantati: ||” ityādi uktatvāt | śrāvakadeśanāsūtreṡvapi śrāvakānāṃ kleśāvaraṇaprahāṇārtham- “phenapiṇḍopamaṃ rūpaṃ vedanā budbudopamā | marīcisadrśī saṃjñā saṃskārā: kadalīnibhā: | māyopamaṃ ca vijñānamuktamādityabandhunā ||” ityādinā phenapiṇḍajalabudbudamarīcijalakadalīskandhamāyādyudāharaṇena saṃskārā nirṇītā ācāryapādai:- “anutpādo mahāyāne pareṡāṃ śūnyatā kṡaya: | kṡayānutpādayoścaikyamarthata: kṡamyatāṃ yata: ||” iti || tathā ca- kātyāyanāvavāde cāstīti nāstīti cobhayam | pratiṡiddhaṃ bhagavatā bhāvābhāvavibhāvinā || śrāvakayāne’pi dharmanairātmyaṃ deśitamiti tadā mahāyānadeśanā vyarthā syāditi tanmatamapi evaṃ yuktyāgamābhyāṃ viruddhaṃ budhyate | mahāyānadeśanā dharmanairātmyamātrasya deśanā nāsti apitu bodhisattvānāṃ bhūmipāramitāpraṇidhānamahākaruṇādipariṇāmanāsambhāradvayācintyadharmatāśca santi | yathā ratnāvalyāmuktam- na bodhisattvapraṇidhirna caryā pariṇāmanā | uktā śrāvakayāne’smādvodhisattva: kutastata: || iti || bodhicaryāpratiṡṭhārthaṃ na sūtre bhāṡitaṃ vaca: | @007 bhāṡitaṃ ca mahāyāne grāhyamasmādvicakṡaṇai: || dharmanairātmyaprakāśāya mahāyānadeśanāpi yuktā eva, vistrtadeśanāyā vivakṡitatvāt | śrāvakayāne tu dharmanairātmyaṃ saṃkṡiptalakṡaṇamātreṇa samāpyate | yathā ācāryapādairuktam- animittamanāgamya mokṡo nāsti tvamuktavān | atastvayā mahāyāne tatsākalyena darśitam || ānuṡaṃgikatvena paryāptam | ata eva anākulabuddhe: svayamevārthatattvāvabodhasamarthatvātprakrtamevābhidhīyate | tadātra sambuddhasubodhiheturbhavetpradhānaṃ hyatireki dānam | tasya pramuditābhūmiprāptabodhisattvasya dānaśīlakṡāntivīryasamādhiprajñopāyapraṇidhānabalajñāneṡviti daśasu dānapāramitaiva atiricyate, kintu na tadbhinnānāmabhāva: | taddānamapi sarvākārajñatāyā: pradhāno hetu: | svamāṃsadāne’pi krtādaratvādbhavedadrṡṭhe’pyanumānahetu: ||1.9|| tasya bodhisattvasya adrṡṭā guṇā bodhādayo ye ke’pi santi te’pi bāhyābhyantarasvavastudānaviśeṡānumānenaiva sphuṭamanumīyante, dhūmādinā vahnayādivat | yathā bodhisattvānāṃ dānaṃ buddhatvasya pradhānaheturapratyakṡaguṇanirṇayalakṡaṇo’sti tathā prthagjanaśrāvakapratyekabuddhānāmapi du:khapratikārasya ātyantikasukhaprāpteśca heturiti deśitukāmena- sukhābhilāṡī hi janastu sarva: sukhaṃ na sampattimapāsya loke | dhanaṃ tu dānodgatameva buddhvā muni: pradhānaṃ samuvāca dānam ||1.10|| uktam | kṡuttrḍogaśītādipratipakṡo du:khapratikāramātraṃ, bhavasukhotpādahetupratibandhakaviparyamātreṇa svatvapravāhaparikalpitopaghātāpanayo’sukhātmake loke’tīva abhiniviṡṭa: tathā tasya sukhābhilāṡiṇa: sukhaṃ du:khapratikāramātrasvabhāvam, abhīṡṭaviṡayasampatti: du:khapratipakṡabhū:, viparyayātmano bhogaṃ vinā notpādāvalambanam | du:khapratikārahetubhūtāste viṡayā api dānodbhūtapuṇyakriyāvastvasaṃcayeṡu notpadyanta iti vicārya bhagavān jagadaśeṡāśayasvabhāvajña: śīlādisamākhyāneṡu sarvaprathamaṃ dānameva āha | adhunā dāniprāṇina: śīlavairūpye’pi svakāryānukūlatvāddānamāhātmyamākhyātumāha- parīttakāruṇyasuduṡṭacittā vikurvate svārthaparā amī ye | tadiṡṭasampadvyasanapraśāntyai samudratā dānata eva sāpi ||1.11|| ye vaṇigvatsvalpadhanatyāgena ativipulaphalasampatskandhārthecchavo’pi adhikatarārthārthino ditsādarā:, sugataputravatkaruṇāparatantrā dānaphalārthamanāyāsameva āditsotsavābhivardhanāste’pi dānadoṡagrahaṇaparāṅmukhā: kevalaguṇagrahaṇotsāhaprāptā atiśayaiśvayīpasampadā: kāyāpriyadu:khakṡuttrṡṇādināśanena du:khopaśāntiheturbhavanti | yasya niṡkaruṇasya svadu:khapratikārāpekṡayā eva ditsāyāmādara:, so’pi- kadācidasminnapi dānakāle drutaṃ hi labdhvāryajanābhisaṅgam | tata: samucchidya bhavapravāhaṃ sahetukāṃ śāntimata: prayāti ||1.12|| @008 ityuktam | dānapatestyāgina: samīpe sadbhirgantavyamiti dānādhimuktikā dānakāle āryajanābhisaṃgāttadupadeśata: saṃsāranirguṇatāṃ jñātvā nirmalamāryamārga sākṡātkurvanti, du:khopaśāntyā tyaktāvidyā bhavasantateranādikālata: pravrtāṃ janmamaraṇaparamparāṃ tyaktvā śrāvakapratyekabuddhayānai: parinirvrtā bhaviṡyanti | ata: sāmprataṃ bodhisattvānāṃ dānaṃ bhavanirvāṇasukhaprāptihetu: | jagaddhitārtha hi krtapratijñā: prayānti modaṃ na cireṇa dānai: || abodhisattvāstu dānasamakālaṃ yathoktadānaphalaṃ niyataṃ na saṃbhuñjanti, tasmāddānaphalasya apratyakṡatvāddāne praveśo’pi na saṃbhava:, bodhisattvāstu dānasamakālameva arthināmapi paritarpaṇāda, abhīṡṭhadānaphalasaṃpatparamānandaṃ dhārayanta:, tatraiva dānaphalamupabhuñjanti | ata: sarvadā dāne muditā bhaviṡyanti | ato yathoktarītyā- dayādayā bhāvamayā yataśca | sarvābhyudayani: śreyasaheturdānam, tato’sti mūlaṃ khalu dānavārtā ||1.13|| yataste sarvadā dānaṃ prati ādareṇa sampadvibhājanadvārā ca manastarpayanti | bodhisattveṡu ānandaviśeṡotpāda: kīdrśa iti arthināṃ cet- ucyate- yathā tu dehīti niśamya śabdaṃ sukhodbhavo buddhasute vicintya | tathā sukhaṃ śāntigate munau na kimucyatāṃ sarvasamarpaṇeni || 1.14|| yāvadarthināṃ dehīti śabdaśrutāveva vicāryamāṇe bodhisattvānām’ime māṃ yācanta iti buddhavā vāramvāraṃ ya: sukhotpādo nirvāṇasukhādapi atiricyate, tato bāhyābhyantaravastusamarpaṇena arthinajanatarpaṇasya kimucyatām? puna: kiṃ tattathoktabāhyābhyantaravastutyāgināṃ bodhisattvānāṃ kāyadu:khamapi na bhaviṡyatīti? ucyate- mahātmanāṃ tu acetanānāmapacchedavatkāyadu:khotpādo’sambhava eva | āryagaganagañjapariprcchāsamādhau yathoktam- “tadyathā mahāsālavrkṡavanamasti | tatra kaścidāgatya ekaṃ saralaṃ chinatti | tatrāvaśiṡṭhāste sālavrkṡā ayaṃ tu chinno, vayaṃ na chinnā iti na cintayanti | teṡu nānurāgo na vā kopa:, na kalpo na vikalpa:, tadvatbodhisattvasya yā kṡānti: sā pariśuddhāgragaganopametyuktivat | ratnāvalyāmapi evamuktam- śārīraṃ nāsti vai du:khaṃ tatra du:khaṃ kva mānasam | loko hi du:khitastena karuṇyātsthīyate ciram || punayī’labdhavirāgāvasthastatra kāyasthitibādhakaviṡaye samavatīrṇe kāyadu:khaṃ niścitamutpadyate, tadā so’pi sattvārthakrtyeṡu ativiśiṡṭāvatārahetutvena pratiṡṭhata iti ākhyātam | pradāya chettuṃ svavapu: svadu:khātsvasaṃvidā nārakadu:khakādi | vilokya tannāśayituṃ pareṡāṃ pariśramaṃ prārabhate sa śīghram ||1.15|| bodhisattvastu du:khamayanarakatiryagyoniyamalokādighoralokāntargataṃ nirantaraghoradu:khena kāyacchedaṃ, svakāyacchedadu:khātsahastraśo’pyadhikaṃ pravrddhamasahyaṃ du:khaṃ svadu:khena tulayitvā paśyati tadā svakāyacchedadu:khamavigaṇayya sattvānāṃ narakādidu:khacchedāya atiśīghraṃ @009 vīryamārabhate | yathoktadānapāramitāprabhedadeśanārthamuktam- pradeyasaṅgrāhakadātrśūnyaṃ vadanti lokottarapāramīti | tatra pāramīti tu yatsaṃsārasāgarapāraṃ taṭaṃ, kleśajñeyāvaraṇani:śeṡatyāgasvabhāvayukto buddha eva vā | pāraṃgatastu pāramita ityuktam | aluguttarapade ityanena lakṡaṇena karmavibhaktilopaṃ na krtvā rūpaṇam, athavā prṡodarāditvāduttarapadayuktatayā vyavasthāpitam | prajñāṃ grhītvā viśeṡeṇa vyākhyātam, dānādaya: pāramitātulyatvātpāramitā: santi | pariṇāmanāviśeṡeṇa pāragamanaṃ vyavasthāpya dānaṃ pāramitānāma prāpnot | vakṡyamāṇā: śīlādayo’pi tathā vijñeyā: | iyaṃ dānapāramitāpi deyaṃ pratigrāhakaṃ dāyakaṃ ca anālambya lokottarapāramitā astīti bhagavatīprajñāpāramitāyāmuktam | anālambanasya lokottaratvādālambanaṃ ca vyavahārasatyasaṃgrahatvāllaukikameva asti | tattu aprāptabodhisattvāvasthābhirjñātuṃ na śakyate | api ca- trayīṡu rāgodbhavata: pradiṡṭaṃ tadeva vai laukikapāramīti ||1.16|| tadeva dānaṃ triṡvavalambitaṃ satlaukikapāramitetyuktam | samprati yathokta- bhūmiriti jñānaviśeṡeṇa atiśayaguṇānuvādadvārā deśānārthamevamuktam- tathā pratiṡṭhā jinaputracitte sadāśraye suprabhakāntimāptā | ghanaṃ tamisraṃ muditā nirasya jayatyasau candramaṇiryathā vai ||1.17|| tathā śabdo yathoktaprakāradeśanārtha: | muditeti bhūmināma samākhyāyate | jayatīti tu asapakṡaṃ parājitya avasthānamityartha: | sā tu jñānasvabhāvā satī eva jinaputramanasi sthitatvāduparisthitā | pramuditābhūmistu yathoktarītyā sarvamapi gahanamandhakāraṃnirākrtya jayati | yathokta eva artha udāharaṇena parkāśayitumākhyātam | candrakāntamaṇivaditi | madhyamakāvatārabhāṡye pramuditeti prathamaścittotpāda: | bodhisattvaprathamacittotpādo vyākhyāta: | 2. dvitīyaścittotpāda: adhunā dvitīyaṃ (cittotpādam) adhikrtyocyate- sa śīlasampattiguṇānvitattvātsvapne’pi du:śīlamalaṃ jahāti | iti | bhūmisaṃjñakasarvajñānaviśeṡasya tu ekasvabhāvatvāttadasatve’nutpannaguṇabhya: śīlapāramitādiviśiṡṭatābhya eva dvitīyacittotpādādiviśeṡā: darśitā: | tatra kleśānadhivāsitvāt, pāpānudbhūtatvāt, cittakaukrtyagniśamanena, śītalatvāt, sukhahetutvena uttamairāśrayaṇīyatvātśīlamiti | tadapi saptatyāgalakṡaṇam | trayo dharmā alobho’dveṡa: samyagdrṡṭiśca te samutthānam | ata: samutthānena saha śīlamadhikrtya daśakarmamārgā vyākhyātā: śīlasaṃpattu śīlātiśaya: | guṇaviśuddhistu guṇaśuddhi:, śīlasaṃpatpariśuddhiriti śabda: prayojya: | svaguṇapariśuddhatvātśīlatvaṃ viśiṡṭim | tadanvitatvātsa bodhisattva: svapnāvasthāyāmapi du:śīlamalairalipta: | atha kathaṃ tasya tādrkśīlasampadā guṇapariśuddhi: ? etādrśo’yaṃ bodhisattvo dvitīyabodhisattvabhūmau prasthitastu- sa kāyavākcittaviśuddhacayī daśaiva satkarmapathāṃścinoti ||2.1|| @010 yathā dvitiyabodhisattvabhūmau- “tatrabhavanto jinaputrā, vimalāyāṃ bodhisattvabhūmau sthito bodhisattva: prakrtyaiva prāṇātipātātprativirīto bhavati nihatadaṇḍo nihataśastro nihatavairo lajjāvān dayāpanna: sarvaprāṇibhūteṡu hitasukhānukampī maitracitta: | sa saṃkalpairapi prāṇivihiṃsāṃ na karoti, ka: punarvāda: parasattveṡu sattvasaṃjñina: saṃcintyaudārikakāyaviheṭhanayā || adattādānātprativirata: khalu punarbhavati svabhogasaṃtuṡṭa:, parabhogānabhilāṡī, anukampaka: | sa paraparigrhītebhyo vastubhya: paraparigrhītasaṃjñī steyacittamupasthāpya antaśastrṇaparṇamapi nādattamādātā bhavati, ka: punarvādo’nyebhyo jīvitopakaraṇebhya: || kāmamithyācārātprativirata: khalu punarbhavati svadārasaṃtuṡṭha: paradārānabhilāṡī | sa paraparigrhītāsu strīṡu parabhāryāsu gotradhvajadharmarakṡitāsu abhidhyāmapi notpādayati, ka: punarvādo dvīndriyasamāpatyā vā anaṅgavijñaptyā vā || anrtavacanātprativirata: khalu punarbhavati satyavādī, bhūtavādī, kālavādī, yathāvādī tathākārī | so’ntaśa: svapnāntaragato’pi vinidhāya drṡṭiṃ kṡāntiṃ ruciṃ matiṃ prekṡāṃ visaṃvādanābhiprāyo nānrtāṃ vācaṃ niścārayati, ka: punarvāda: samanvāhrtya || piśunavacanātprativirata: khalu punarbhavati abhedāviheṭhāpratipanna: sattvānām | san eta: śrutvā amutrākhyātā bhavatyamīṡāṃ bhedāya | na amuta: śrutvā ihākhyātā bhavatyeṡāṃ bhedāya | na saṃhitān bhinatti, na bhinnānāmanupradānaṃ karoti | na vyagrārāmo bhavati na vyagrarato na vyagrakaraṇīṃ vācaṃ bhāṡate sadbhūtāmasadbhūtāṃ vā || paruṡavacanātprativirata: khalu punarbhavati | sa yeyaṃ vāgadeśā karkaśā parakaṭukā parābhisaṃjananī anvakṡānvakṡaprāgbhārā grāmyā pārthagjanakī anelā akarṇasukhā krodharoṡaniścāritā hrdayaparidahanī mana:saṃtāpakarī apriyā amanaāpā amanojñā svasaṃtānaparasaṃtānavināśinī, tathārūpāṃ vācaṃ prahāya yeyaṃ vāksnigdhā mrdvī manojñā madhurā priyakaraṇī manaāpakaraṇī hitakaraṇī nelā karṇasukhā hrdayaṃgamā premaṇīyā paurī varṇavispaṡṭhā vijñeyā śravaṇīyā niśritā bahujaneṡṭā bahujanakāntā bahujanapriyā bahujanamanaāpā vijñāpannā sarvasattvahitasukhāvahā samāhitā mana: prahlādanakarī svasaṃtānaparasaṃtānaprasādanakarī tathārūpāṃ vācaṃ niścārayati || saṃbhinnapralāpātprativirata: khalu punarbhavati suparihāryavacana: kālavādī bhūtavādī arthavādī dharmavādī nyāyavādī vinayavādī, sa nidānavatīṃ vācaṃ bhāṡate kālena sāvadānām | sa cāntaśa itihāsapūrvakamapi vacanaṃ parihārya pariharati, ka: punarvādo vāgvikṡepeṇa || anabhidhyālu: khalu punarbhavati parasveṡu parakāmeṡu parabhogeṡu paravittopakaraṇeṡu paraparigrhīteṡu sprhāmapi notpādayati, kimitiyatpareṡāṃ tannāma syāditi nābhidhyāmutpādayati, na prārthayate, na praṇidadhāti, na lobhacittamutpādayati || avyāpannacitta: khalu punarbhavati sarvasattveṡu maitracitto hitacitto dayācitta: sukhacitta: snigdhacitta: sarvajagadanugrahacitta: sarvabhūtahitānukampācitta: | say ānīmāni krodhopanāhakhilāmalavyāpādaparidāhasaṃdhukṡitapratighādyāni tāni prahāya yānīmāni hitopasaṃhitāni maitryupasaṃhitāni sarvasattvahitasukhāya vitarkitavicāritāni, tānyanuvitarkayitā bhavati || samyagdrṡṭi: khalu punarbhavati samyakpathagata: kautukamaṅgalenānāprakārakuśīladrṡṭhivigata @011 rjudrṡṭiraśaṭho’māyāvī buddhadharmasaṃghaniyatāśaya: | “ityādyuktavat | tatra prathamatrayakuśalakarmapathā: kāyena pratipādyante | madhyamacaturo vācā antyatrayaścittena | evaṃ daśakuśalakarmamārgā api saṃgrhītā: | kimeteṡāṃ karmamārgāṇāṃ cayanaṃ prathamacittotpādabodhisattvā na kurvanti ? te’pi cayanaṃ kurvanti, tathāpi- daśāpi mārgān kuśalān sametya bhavanti te śuddhatarāstathaiva | prathamacittotpādabodhisattvā na tathā | sadā viśuddha: khalu śāradenduryathā hi śāntaprabhayātiśete ||2.2|| śāntastu saṃvrtendriya: | prabhāmayo dedīpyamānaśarīra:, tathā pariśuddhaśīla: sannapi | sa śuddhaśīlaprakrtiṃvidaścedbhavenna tenaiva viśuddhaśīla: | yathāryaratnakūṭasūtre- “kāśyapa, e[ka]tyo bhikṡu: (śīlavanta:) prātimokṡasaṃvarasaṃvrto viharati | ācāragocarasampanna aṇumātreṡvavadyeṡu (api) bhayadarśī samā[dā]ya śikṡate śikṡāpadeṡu pariśuddhakāyakarmavāṅmanaskarmaṇā samanvāgato viharati, pariśuddhājīva: sa ca bha[vati] ātmavādī, ayaṃ kāśyapa prathamo du:śīla: śīlavaṃta: pratirūpako draṡṭavya: | "ityata: “punaraparaṃ kāśyapa ! ihe katyo bhikṡu: dvādaśādhūtaguṇasa[mādāne’pi] upalambhadrṡṭhikaśca bhavati, ahaṃkāra (mamakāra) sthita: ayaṃ kāśyapa caturthī du:śīla: śīlavantapratirūpakodra[ṡṭhavya:]” iti paryantamuktam | ata: sadā sastritaye’pi buddhidvayapracārātsutarāṃ nivrtta: ||2.3|| kasmai prāṇine tyāga:, kiṃ tyaktaṃ, kena tyaktaṃ, tattritaye’pi bhāvābhāvādibuddhidvayanirvrto bhavati | evaṃ saṃprati bodhisattvasya śīlasaṃpanmayatvamuktam | tata: paścātsāmānyatayā tadbhinnānāmapi śīlasampatterdānādito’pi atiśayatvaṃ sarveguṇasampadāśrayabhūtatvameva deśanārthayitumuktam- dānājjana: śīlapadena hīno bhogānavāpyaiṡyati durgatiñca | iti | taddānata eva sa dānapati: śīlavān bhūto naradevamadhye viśiṡṭabhogasampanmaya: san śīlapādanirvrttau durgatilokapatita: pratyekanarakaṃ, aśvagajavānaranāgādipretamarhaddhikādiṡu utpanna: sa vividhabhogasampatsampanna eva bhavati | ata: savyājamūle parikṡīyamāṇe tasmai na bhogā: prabhavanti paścāt ||2.4|| yo’tyalpabījamuptvā vipulaphalaṃ prāpnuvan puna: phalāya tasmādapyadhikaṃ bījaṃ vapati, tena mahāphalasambhārasya yathāsamaye upavardhanakramo’vicchinnaṃ sambhavati, krtapraṇāśasvabhāvaścayo mūrkhatayā pūrvabījamātramapi upabhuṅkte tasya savyājavastusaṃgrahasyāpi kṡayatvātkuto bhāviphalasapadutpāda: ? tathaiva śīlanivrtte: asthāne sampadupabhogakturapi atimūrkhatayā apūrvākṡeparahitatvātpūrvākṡepāśeṡopabhogatvācca paścātsampadbhāvo’sabhava: | śīlapādavihīnasya asya pūrṇasampadbhāvo na kevalaṃ durlabha:, durgatigamanena durgatita utthānamapi atidurlabhamiti deśanāya- yadā svatantra: sthitisāmarūpyamayaṃ svacintāṃ yadi no karoti | darīprapāte paratantratāptau ka enamuttthāpayitā hi paścāt ||2.5|| @012 ityuktama | yadyasau tadā anukūlajanapadasthito bandhamuktaśūravatsvacchanda:, parādhīnatāmapraviṡṭa: san devamanuṡyādilokasthita: svacintāṃ na karoti, sādhiṡṭhadarīsamutsrṡṭabaddhaśūravaddurgatiṃgatamenaṃ paścātka utthāpayiṡyati | ata eva pīḍanāya niścitameva durgatirbhaviṡyati | tata eva punarmanuṡyeṡu upapāde’pi dvividha: paripāko’bhisiddha ityuktam | yatastādrśo du:śīlo’tyadhikadoṡasambhārādhiṡṭhānam- tato jino dānakathāmudīrya kathāṃ tu śīlānugatāmuvāca | tasmādeva parājitasakalapāpadhamī jino dānādiguṇāvipraṇāśāya dānakathāsamayānantaraṃ śīlakathāmeva krtavān | guṇe vivrddhe khalu śīlabhūmau phalopabhogastu nirantaraṃ syāt ||2.6|| sarvaguṇāśrayabhūtatvātśīlameva bhūmi: | tatra dānādisarvaguṇavivrddhiścethetuphalaparamparā uttarottaraṃ karmaśo’navacchinnarūpeṇa phalasambhāramupavardhayantī dīrghakālamupabhoktu śakyate, anyathā tu na | ato’nena prakāreṇa- prthagjanaśrāvakanaijabodhisvabhāvaniṡṭhasya jinātmajasya | na heturastyabhyudayāya śīlādrte ca ni:śreyasahetave’nya: ||2.7|| yathā-“ime khalu punardaśākuśalā: karmapathā adhimātratvādāsevitā [bhāvitā] bahulīkrtā nirayaheturmadhyatvāttiryagyoniheturmrdutvādyamalokahetu: | tatra prāṇātipāto nirayamupanayati, tiryagyonimupanayati, yamalokamupanayati | atha cetpunarmanuṡyeṡu upapadyate, dvau vipākāvabhinirvartayati alpāyuṡkatāṃ ca bahuglānyatā ca | adattādānaṃ …peyālaṃ...’parīttabhogatāṃ’ ca’sādhāraṇabhogatāṃ’ ca | kāmamithyācāro… anājāneyaparivāratāṃ ca sasapatnadāratāṃ ca | mrṡāvādo…abhyākhyānabahulatāṃ ca parairvisaṃvādanatāṃ ca | paiśunyaṃ...bhinnaparivāratāṃ ca hīnaparivāratāṃ ca | pāruṡyaṃ...amanāpaśravaṇatāṃ ca kalahavacanaṃ ca | tāṃ saṃbhinnapralāpo…anādeyavacanatāṃ ca aniścitapratibhānatāṃ ca | abhidhyā.. asaṃtuṡṭhitāṃ ca mahecchatāṃ ca | vyāpādo… ahitaiṡitāṃ ca parotpīḍanatāṃ ca | mithyādrṡṭi: [nirayamupanayati, tiryagyonimupanayati, yamalokamupanayati | atha cetpunarmanuṡyeṡu upapadyate, dvau vipākāvabhinirvartayati] kudrṡṭipatitaśca bhavati śaṭhaśca māyāvī | evaṃ khalu mahato’parimāṇasya du:khaskandhasya ime daśākuśalā: karmapathā: samudāgamāya saṃvartante |” “puna: kuśalānāṃ karmapathānāṃ samādānaheto[rdava] manuṡyādyupapattimādiṃ krtvā yāvadbhavāgramityupapattaya: prajñāyante | tata uttaraṃ ta eva daśa kuśalā: karmapathā: prajñākāreṇa paribhāvyamānā: prādeśikacittatayā traidhātukottrastamānasatayā mahākaruṇāvikalatayā parata: śravaṇānugamena ghoṡānugamena ca śrāvakayānaṃ saṃvartayanti | tata uttarataraṃ pariśodhitā aparapraṇeyatayā [svayaṃbhūtvānukūlatayā] svayamabhisaṃbodhanatayā [parato’parimārgaṇatayā] mahākaruṇopāyavikalatayā gambhīredaṃ- pratyayānubodhanena pratyekabuddhayānaṃ saṃvartayati | tata uttarataraṃ pariśodhitā vipulāpramāṇatayā mahākaruṇopetatayā upāyakauśalasaṃgrhītatayā saṃbaddhamahāpraṇidhānatayā sarvasattvāparityāgatayā buddhajñānavipulādhyālambanatayā bodhisattvabhūmipariśuddhayai pāramitāpariśuddhayai caryāvipulatvāya saṃvartante |” ityādi vistareṇoktavatato’nenaprakāreṇa taddaśakuśalamārgātiriktaṃ prthagjanaśrāvakapratyekabuddhabodhisattvānāṃ yathāyogamabhyudayasya saṃsārasukhasya, ni:śreyasa: sukhadu:khābhāvasvabhāvasya muktilakṡaṇasya prāpterupāyo’nyo nāstīti samupadiṡṭam | yo’sau dvitīyacittotpādabodhisattva:- @013 yathā samudro hi śavena sārdhamamaṅgalenāpi ca maṅgalaṃ vā | tathā hi śīlādhikrto mahātmā samaṃ na tiṡṭhāsati duṡṭaśīlai: ||2.8|| amaṃgalamiti akuśalaparyāya: | yathoktaśīlapāramitāvibhedākhyānam- kutaśca kiṃ kutra vivarjitañca trike grhīte sati yaddhi śīlam | vadanti tallaukikapāramīti | tacchīlaṃ triṡvavalambitaṃ satlaukikapāramiteti ākhyāyate | alaukikaṃ tattriṡu rāgaśūnyam ||2.9|| tadevaśīlaṃ yathoktālambanatrayarahitaṃ syāccedalaukikapāpāramitetyucyate | yathoktabhūmiguṇānuvādena śīlapāramitāvasthāpariniṡpattimāha- jinātmajendūdgatanirmalāpi bhavābhavaiṡā vimalā bhavaśrī: | śaradrtoścāndramasīprabheva jaganmanastāpamapākaroti ||2.10|| vimaleti daśakuśalakarmamārgavimalatvāddvitīyabodhisattvabhūmeranvarthaṃ nāma | yathā nirmalā śaraccandraprabhā janasaṃtāpamapākaroti tathā jinaputrendūdgateyaṃ vimalāpi du:śīlotpannaṃ mana:saṃtāpaṃ nivartayati | asyā asaṃsārāntargatatvādga bhavo’pitu bhavaśrī:, sarvaguṇasampadāṃ tadanugatatvāt, caturdvīpaiśvaryasampadhetutvācca | iti madhyamakāvatārabhāṡye dvitīyaścittotpāda: | 3. trtīyaścittotpāda: samprati trtīyacittotpādamadhikrtyottacyate- aśeṡajñeyendhanadāhakāgniprabhodbhavādbhūmiriyaṃ trtīyā | prabhākarī...prabhākarīti tu trtīyabodhisattvabhūmināma | punariyaṃ kasmātprabhākarīti cedanvarthameva | tatsamaye aśeṡajñeyendhanadāhakajñānāgne: śāntyātmakaprabhodbhavādbhūmiriyaṃ prabhākarītyucyate | trtīyacittotpādasya …taṃ sugatasya putraṃ tadā ravistāmra ivāvibhāti ||3.1|| yathā sūryaūdayāvasthāyā: pūrvaṃ tāmra iva abhāsatetathā bodhisattve’pi tatra jñānamābhāsate | tādrgjñānābhāsaprāptasya tasya bodhisattvasya kṡāntipāramitāviśeṡatādeśanārthamuktam- akopapātrasya hi tasya kāyātsahāsthimāṃsaṃ yadi ko’pi krntāt | palaṃ palaṃ dīrghanikrntane’pi nikrntake kṡāntiratīva tasya ||3.2|| bodhisattva: paracittānurakṡaṇārthatvāttādrgjñānavatvācca yena paradveṡacittādhāratvatrikālanirarthakatvaṃ saṃdehāspadatvañca na syu: tādrksvabhāvakāyavākcittāvatārasākṡī nāsti | akopapātrasya yadi ko’pi viśeṡaṇam | yadi tādrkprāṇinā tasya bodhisattvasya kāyato sāsthimāṃsaṃ pratipalaṃ viramya viramya ciraṃ nikrntite’pi tādrkkrntakāya na kevalaṃ cittavyāroṡo na @014 bhavati apitu, tadakuśalakarmapratyayaṃ narakadu:khādiviśeṡamavalambya bodhisattve’tiviśiṡṭā kṡāntireva jāyate | api ca- yata: sa dharmān pratibimbarūpānnirātmadrkpaśyati bodhisattva: | tata: kathaṃ kena kimasti chinnaṃ kadāpi vā kṡāntimupeti cāso ||3.3|| tadakuśalakarmapratyayaṃ narakādidu:khaviśeṡamavalambya na kevalaṃ viśeṡeṇa kṡānto’pitu yata: sa sarvadharmānapi pratibimbavatpaśyanātmātmīyasaṃjñānivrtta: tasmādapi kṡāntatara eva | api śabdastu kṡāntihetusaṃgrahārtham | kṡāntiriyaṃ na kevalaṃ bodhisattvānurūpo dharmo’pitu taditarasakalaguṇarakṡāhetubhūtatvādakṡāntavatkrodhavyāvrttirapi yuktā vyākhyātā- prakupyate yadyapakāriṇe’tra kimatra kopo vinivartita: syāt | ato’tra kopo hi nirarthako’smin paratra loke’pi viruddha eva ||3.4|| samprati dattaroṡāvasaro’yaṃ parasmai apakāriṇe krudhyati cettadānīntanāpakārāvinivrtte:, tadālambana: pratikopo nirarthaka eva, krtakāryatvāt | asmai kopo na kevalaṃ vartamāne niṡprayojana:, apitu paraloko’pi viruddho bhavati, krodhotpāde sati amanāpaparipākākṡepa: | yo duścaritakarmaphalaviśeṡopabhogavānmohātpareṇāhaṃ prapīḍita iti parikalpayanapakāriṇe krodhamutpādayan pratyapakāreṇa tatpīḍanaṃ parājetukāmaścāsau | tasyāpi vyāvartanārthamāha- purākrtasyākuśalasya karmaphalaṃ tu yo naṡṭatayā vivakṡu: | parāhitakrodhata eva du:khaṃ kathaṃ hi tadbījatayopanītam ||3.5|| yatśastradhārapātena tatkāye sādhiṡṭhamapakāradu:khaṃ śatruṇopasādhitam, tadantyaphalabhūtaṃ pūrvakrtaprāṇātipātakarmaṇa: prāṇināṃ narakatiryagyoniyamalokādi paripākaphalaṃ ghoramanubhūyamānaṃ niṡyandaphalaṃ yaccāvaśiṡṭakleśāśeṡāpriyaphalanivartanahetu: | tatkathaṃ puna: rvipariṇāmyaiva, auṡadhasya antimamātrāyā ābhyantare- vyādhipratīkārahetutvādvyāroṡaparāpakārābhyāmatītāmanāpaphalādapi ativiśiṡṭāpakāraphalasambhāvanāhetutvena ānīyate? atastadvaidyasya vyādhicikitsāhetubhūtatīkṡṇaśalyakarmakriyāvatphaladu:khotpādahetoratikṡāntiryuktā | akṡāntistu na kevalamamanāpaparipākātikṡepaheturapitu dīrghasaṃgrhītapuṇyasambhārakṡayaheturapyastīti deśanārthamuktam- dānena śīlena samudgataṃ yatpuṇyaṃ citaṃ kalpaśatena naśyet | kṡaṇena kopājjinaputrakeṡu tasmānna kopādaparaṃ hi pāpam ||3.6|| yadi bodhisattvo mahātmā sa: pudgale viśiṡṭe’viśiṡṭe vāpi kleśābhyāsavaśapraveśatvādbodhicittotpānneṡu satyabhūtamasatyabhūtaśca doṡamadhikaṃ prajñāpya kṡaṇamātramapi krodhacittotpāde’pi tanmātreṇaiva pūrvoktadānaśīlapāramitābhyāsotpannaśatakalpasaṃcitapuṇyasaṃbhāro naśyati, abodhisattvena bodhisattvebhya utpādite tu puna: kiṃ vaktavyam ? tasmātmahāsāgarajalapramāṇaṃ karṡagaṇanayā niścetumaśakyaṃ tathā tatra paripākasīmā niścetumaśakya: | ata evaṃ sati amanāpaphalākṡepaṃ puṇyakṡayakarañca pāpamakṡānte: paramaparaṃ nāsti | “mañjuśrī:, krodha: krodha iti śatakalpasaṃbhrtapuṇyopakṡayakara:, tasmātkrodha: krodha ityākhyāta: |” punaśca akṡāntā: parāpakārāsamarthāstu ātmānameva nāśayanti, samarthā niṡkaruṇāśca svaparanāśakā: | anena tu janmata eva- @015 kudarśano’sajjananīyamāno nayānayajñānavivekahīna: | parasmin kāle nikāyasabhāgaṃ tyaktvā sakopano durgatimeti śīghram | yadyete’kṡāntidoṡā:, tadā ke vai tadviparītakṡāntiguṇā iti- guṇā viruddhā: kathitā hyakopāt ||3.7|| sudarśatā sajjanatāgatiśca nayānayajñānapaṭutvamasti | anantaraṃ devamanuṡyajanma kṡayaṃ hyakopādupayāti pāpam ||3.8|| ye’kṡāntidoṡā uktāstadviruddhāste guṇā: kṡānterjñeyā: | tadyathā- prthagjano jinaputraśca doṡān guṇān samālokya ca kopakṡāntyo: | apāsya kopaṃ tarasaiva kṡāntiṃ sadā śrayeccāryajanapraśastām ||3.9|| kopakṡāntī tu kopakṡāntyaiva | doṡaguṇau cāpi doṡaguṇau | krodhakṡāntyodīṡaguṇāviti śabdaviniyoga: | krodhadoṡastu yathokta:, viparyayeṇa kṡāntiguṇamavagamya akṡāntiṃ tyaktvā sarvakālaṃ kṡāntireva āśrayaṇīyā | adhunā kṡāntipāramitāprabhedadeśanārtham- sambuddhabaudhyai pariṇāmanāpi triṡvāśritā cetkhalu laukikīyam | buddhatvāya pariṇāmanāyāmapi kā kṡānti:, kena kṡanti:, keṡu prāṇiṡu kṡāntiretattriṡvāśrayeṡu satsu iyaṃ kṡāntipāramitā laukikīti | anāśritā syātkhalu saiva buddhairalaukikī pāramiteti diṡṭā ||3.10|| tasyāṃ bhūmau bodhisattvasya kṡāntipāramitā yathā viśuddhayati tathaiva- abhijñatāṃ dhyānamito’tra bhūmau jinasya putro hatarāgavaira: | bhavatyasau laukikakāmarāgau nihantumatyantatayā ca śakta: ||3.11|| dhyānamiti dhyānaśabdastu upalakṡaṇārtha:, samāpattyapramāṇānāmapi grahaṇaṃ bhavati | yathātrtīyabodhisattvabhūmāvuktavat- “so’syāṃ prabhākaryā bodhisattvabhūmau sthito bodhisattvo dharmānudharmapratipattiheto viviktaṃ kāmairviviktaṃ pāpakairakuśaladharmai: savitarka savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati | sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotībhāvādavitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyadhyānamupasaṃpadya viharati | sa prītervirāgādupekṡako viharati smrtimān saprajānan | sukhaṃ na kāyena pratisaṃvedayati yattadāryā ācakṡante-upekṡaka: smrtimān | sukhavihārī niṡprītikaṃ trtīyaṃ dhyānamusaṃpadya viharati | sa sukhasya ca prahāṇāddu:khasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorastaṃgamādadu:khāsukhamupekṡāsmrtipariśuddhaṃ caturtha dhyānamupasaṃpadye viharati | “iti, etāni catvāri dhyānāni | catastra ārūpyasamāpattayastu- tadyathā-“sa sarvaśo rūpasaṃjñānāṃ samatikramātpratighasaṃjñānāmastaṃgamānnānātvasaṃjñānāmamanasikārādanantakamākāśamityākāśā nantyāyatanamupasaṃpadya viharati | sa sarvaśa ākāśānantyāyatanasamatikramādanantaṃ vijñānamiti vijñānānantyāyatanamupasaṃpadya viharati | sa sarvaśo vijñānānantyāyatanasamatikramānnāsti kiṃcidityākiṃcanyāyatanamupasaṃpadya viharati | sa sarvaśa ākiṃcanyāyatanasamatikramānnaiva saṃjñā nāsaṃjñāpi iti saṃjñānāsaṃjñāyatanamupasaṃpadya viharati |” imāścatastra ārūpyasamāpattaya: | catvāro’pramāṇāstu evam- “sa maitrisahagatena cittena vipulena mahadatenādvayenāpramāṇenāvaireṇāsapatnenānāvaraṇenāvyābādhena sarvatrānugatena @016 dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṃ lokaṃ spharitvopasaṃpadya viharati | evaṃ karuṇāsahagatena cittena | muditāsahagatena cittena | upekṡāsahagetana cittena viharati |” pañcābhijñāstu, tadyathā- “so’nekavidhāmrddhividhiṃ pratyanubhavati | prthivīmapi kampayati | eko’pi bhūtvā bahudhā bhavati | bahudhāpi bhūtvaiko bhavati | āvirbhāvaṃ tirobhāvamapi pratyanubhavati | tira: kuḍayaṃ tira:prākāraṃ parvatamapyasajjan gacchati tadyathāpi nāma ākāśe | ākāśe’pi paryaṅkena krāmati tadyathāpi nāma pakṡiśakuni: | prthivyāmapyunmajjananimajjanaṃ karoti tadyathāpi nāma udake | udake’pyamajjan gacchati tadyathāpi prthivyām | dhūmayati prajvalati, tadyathāpi nāma mahānagniskandha: | svakāyādapi mahāvāridhārā utsrjati tadyathāpi nāma mahāmegha: | yābhirvāridhārābhirayaṃ trisāhastramahāsāhasro lokadhāturādīpta: pradīpta: saṃprajvalito’gninā ekajvālībhūto nirvāpyate | imāvapi candrasūryāvevaṃmarhaddhiko evaṃmahānubhāvo pāṇinā parāmrśati parirmāṡṭhi yāvadbrahmalokamapi kāyena vaśaṃ vartayati |” ityete rddhayabhijñā: | “sa divyena śrotradhātunā [viśuddhenā] tikrāntamānuṡyakena ubhayān śabdān śrṇoti divyānmānuṡyakān, sūkṡmānaudārikāṃśca | ye dūre’ntike vā antaśo daṃśamakaśakakīṭamakṡikāṇāmapi śabdān śrṇoti | [eṡā divyā śrotrābhijñā] ||” “sa parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti | sarāgaṃ cittaṃ sarāgacittamiti yathābhūtaṃ prajānāti | virāgaṃ cittaṃ virāgacittamiti prajānāti | sadoṡaṃ, vigatadoṡaṃ, samohaṃ, vigatamohaṃ, sakleśaṃ, ni:kleśaṃ, parittaṃ, vipulaṃ, mahadataṃ, apramāṇaṃ, saṃkṡiptaṃ, [vistīrṇa], samāhitaṃ, asamāhitaṃ, vimuktaṃ, avimuktaṃ, sāṅganam, anaṅganam, audārikaṃ cittamaudārikacittamiti yathābhūtaṃ prajānāti | anaudārikaṃ cittamanaudārikaṃ cittamiti yathābhūtaṃ prajānāti | iti parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti | [ityeṡā paracittajñānābhijñā] ||” “so’nekavidhaṃ pūrvanivāsamanusmarati | ekāmapi jātimanusmarati | dve tistrañcatastra: pañca daśa viṃśati: triṃśataṃ catvāriśataṃ pañcāśataṃ jātiśata[sahastra]manusmarati | anekānyapi jātiśatāni | [anekānyapi jātisahastrāṇi] anekānyapi jātiśatasahastrāṇi | saṃvartakalpamapi vivartakalpamapi | anekānapi saṃvartavivartakalpānapyanusmarati | kalpaśatamapi kalpasahastramapi kalpaśatasahastramapi kalpakoṭīmapi kalpakoṭīśatamapi kalpakoṭīsahastramapi kalpakoṭīśatasahasramapi yāvadanekānyapi kalpakoṭīniyutaśatasahasrāṇyanusmaratyamunnāhamāsamevaṃnāmā | evaṃgotra: evaṃjāti: evamāhāra evamāyu: pramāṇa: evaṃcirasthitika: evaṃ sukhadu:khapratisaṃvedī | so’haṃ tataścyuto’tropapanna: | tataścyuta ihopapanna: | iti sākāraṃ soddeśaṃ sanimittamanekavidhaṃ pūrvanivāsamanusmarita | [eṡā pūrvanivāsānusmrtyabhijñā] ||” “sa divyena cakṡuṡā viśuddhenātikrāntamānuṡyakeṇa sattvān paśyati cyavamānānupapadyamānān suvarṇān durvarṇān sugatān durgatān praṇītān hīnān | yathākamīpagān sattvān yathābhūtaṃ prajānāti- ime bhavanta: sattvā: kāyaduścaritena samanvāgatā vāgduścaritena samanvāgatā manoduścaritena samanvāgatā: āryāṇāmapavādakā mithyādrṡṭhaya: mithyādrṡṭikarmasamādānahetostaddhetuṃ tatpratyayaṃ kāyasya bhedātparaṃ maraṇādapāyadurgativinipātanirayeṡūpapadyante | ime punarbhavanta: sattvā: kāyasucaritena samanvāgatā vāksucaritena samanvāgatā mana:sucaritena samanvāgatā āryāṇāmanapavādakā: | samyagdrṡṭikarmasamādānahetostaddhetuṃ tatpratyayaṃ kāyasya bhedātparaṃ maraṇātsugatau svarge devalokeṡūpapadyanta iti [prajānāti | evaṃ] divyena cakṡuṡā viśuddhenātikrāntamanuṡyeṇa @017 (cyavamānānupapadyamānān) sākāraṃ soddeśaṃ sanimittaṃ sattvān paśyati | yathākamīpagatān sattvān yathābhūtān prajānāti | sa imāni dhyānāni vimokṡān samādhīn samāpattīśca samāpadyate, vyuttiṡṭhate | na ca teṡāṃ vaśenopapadyate’nyatra yatra bodhyaṅgaparipūriṃ paśyati tatra saṃcintya praṇidhānavaśenopapadyate | tatkasya heto ? tathāhi tasya bodhisattvasyopāyakauśalyābhinirhatā cittasaṃtati: ||” ata eva asyāṃ bhūmau bodhisattve dhyānamabhijñāśca sambhavanti kathaṃ sadā laukikarāgadveṡaparikṡaya: ? capadaṃ tu anuktasaṅgrahārtham, iti tasya mohasyāpi parikṡayo bhavati–kathamiti, idamapi yathā sūtre-“sa sarvadharmāṇāmasaṃkrāntitāṃ ca avināśitāṃ ca pratītya pratyayatayā vyavalokayati || tasya bhūyasyā mātrayā sarvāṇi kāmabandhanāni tanūni bhavanti | sarvāṇi rūpabandhanāni sarvāṇi bhavabandhanāni sarvāṇyavidyābandhanāni tanūni bhavanti | drṡṭikrtabandhanāni ca pūrvameva prahīṇāni bhavanti | tasya asya prabhākaryā bodhisattvabhūmau sthitasya bodhisattvasya anekān kalpān yāvadanekāni kalpakoṭiniyutaśatasahastrāṇi ....peyālaṃ...anupacayaṃ mithyārāga: prahāṇaṃ gacchati, anupacayaṃ mithyādoṡa: prahāṇaṃ gacchati, anupacayaṃ mithyāmoha: prahāṇaṃ gacchati |” ityuktam | atastasya rāgo dveṡo mohaśca parikṡīṇo bhavati | kathaṃ hi te sadā laukikakāmarāgātupahantu samarthā bhaviṡyantīti yathā- “iyaṃ bhavanto jinaputrā bodhisattvasya prabhākarī nāma trtīyā bodhisattvabhūmi: samāsanirdeśata:, yasyāṃ pratiṡṭhito bodhisattvo bhūyastvena indro bhavati devarājastridaśādhipati: krtī prabhu: sattvānāṃ kāmarāgavinivartanopāyopasaṃhārāya kuśala: sattvān kāmapaṅkādabhyuddhartum”, ityuktam | ata: sa jinaputro laukikakāmarāgānupahantuṃ samartho bhaviṡyati | evamasya bodhisattvasya trtīyabodhisattvabhūmau viśuddhakṡāntipāramitādhyānāparimāṇasamāpatyabhijñā rāgādiparikṡayasya ca niścitaprāptirbhaviṡyatītyuktvā adhunā tu kṡāntipāramitāparyantaṃ pāramitātrayāśrayaviśeṡaṃ sambhārasvabhāvaṃ phalaparisiddhivyavasthāṃ ca prakāśayitumākhyāyate- ime hi dānādimayā: tridharmā grhibhya uktā: sugataistu bhūya: | ta eva puṇyetyapi saṃbhrtā hi sambuddharūpātmakakāyahetu: ||3.12|| bodhisattvā eva yathoktadānādyāśrayā: santi, tathāpi grhasthapravrajitabhedena tatra dvayo: saṃbhavaṃ vicintya tathoktam | tatra grhastheṡu prāyeṇa dānādayastrayo dharmā: susādhyā:, parivrājakeṡu ca vīrya, dhyānaṃ tathā prajñā | na cetaretarāsaṃbhāvanā | buddhatvahetusambhārau tu dvau sta:, sa cāsau puṇyasaṃbhāro jñānasaṃbhāraśca | tatra puṇyasambhārastu tāstistra: pāramitā: santi, jñānasambhāraśca dhyānaṃ prajñā ca | vīrya tūbhayaheturiti vyavasthā | tatra ya: puṇyasambhāra: sa saṃbuddhānāṃ bhagavatāṃ śatapuṇyalakṡaṇasya adbhutasya acintyasya viśvarūpamayasya rūpakāyasya hetu: | dharmasvabhāvakāyasya anutpādalakṡaṇasya hetustu jñānasambhāra: | samprati āśrayādimāhātmyena svamahatvamuktvā trtīyabodhisattvabhūmyavasthā samākhyāyate- prabhākarīyaṃ jinaputrasūrye tama: svakaṃ pūrvataraṃ vināśya | samīhate lokatamo vihantum | sugataputrasūryasthiteyaṃ prabhākarībhūmi: svāśritāmavidyāmātmodbhavavighnabhūtāṃ jāyamānāvasthāyāmeva vināśya tatprakāropadeśena tadbhinnānāṃ trtīyabhūmyudbhavavighnāndhakāraṃ vihantuṃ samīhate | sa bodhisattva:- na cātra kopo bhuvi tīkṡṇabhūte ||3.13|| sa tu doṡāndhakārāṇāṃ pratibandhakānāṃ nāśanena sūryavadatitīkṡṇatāvatāre’pi doṡayuktajanebhyo na krudhyati | kṡānterativiśiṡṭābhyāsātkaruṇayā santate: snigdhatvācca | @018 madhyamakāvatārabhāṡye trtīyaścittotpāda: | 4. caturthaścittotpāda: samprati dānaśīlakṡāntipāramitābhyo vīryapāramitāyā atirekadeśanādvāreṇa caturthacittotpādamadhikrtya ākhyāyate- guṇā aśeṡā anugamya vīrya dvayostu heturmatipuṇyarāśyo: | yato bhavetprojjvalameva vīryamarciṡmatī bhū: khalu sā caturthī ||4.1|| kuśalakarmānutsāhamaye tu sarvathā dānādāpravrtte: sarvaguṇotpādo’saṃbhava: | pūrvoktaguṇasañcayasamutsuke tu prāptāprāptayorvrddhiprāptisaṃbhavādyasya kasyacidguṇasya hetustu vīryameva asti | sambhāradvayahetustu pūrvata ākhyāta: | tadvīryaṃ svaguṇapariśuddhidvārā yasyāṃ bhūmāvadhijvalati sā tu caturthī bodhisatvabhūmi: arciṡmatīti syāt | api ca, kasya hetorarciṡmatīti ākhyāyate-nāmāvatārahetudeśanārtham- sambodhipakṡasya vibhāvanāto jāto’vabhāsa: sugatasya putre | tāmraprabhāyā adhikaṃ vibhāti ityuktam | evamasyāṃ bhūmau bodhisattve saptatriṃśadbodhipākṡikadharmabhāvanena pūrvākhyātatāmraprabhāyā viśiṡṭo’vabhāsa upapadyate | tasmātsamyagjñānāgniprabhopapādena sā bodhisattvabhūmirarciṡmatītyākhyāyate | saptatriṃ śadbodhipākṡikā dharmastu evama-catvāri smrtyupasthānāni, catvāri samyakprahāṇāni, catvāra rddhipādā:, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni āryāṡṭāṅgamārgaścetyuktā: | tatra catvāri smrtyupasthānāni- “jinaputrā, bodhisattvo’syāmarciṡmatyāṃ bodhisattvabhūmau pratiṡṭhito’dhyātmaṃ kāye kāyānudarśī viharati, ātāpī saṃprajānan smrtimān vinīya loko’bhidhyādaurmanasye | bahirdhā kāye (kāyānudarśī viharati, ātāpī saṃprajānan smrtimān vinīya loke’bhidhyādaurmanasye) adhyātmaṃ bahirdhā kāye | evamevādhyātmaṃ vedanāsu bahirdhā vedanāsu adhyātmaṃ bahirdhā vedanāsu | evamadhyātmaṃ citte bahirdhā citte’dhyātmaṃ bahirdhā citte | adhyātmaṃ dharmeṡu dharmānudarśī (viharati ātāpī saṃprajānan smrtimān) bahirdhā dharmeṡu dharmānudarśī...evamadhyātmaṃ bahirdhā dharmeṡu...|” iti vistrtanirdeśavat | catvāri samyakprahāṇāni yathā- “so’nutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya cchandaṃ janayati vyāyacchate vīryamārabhate cittaṃ pragrhṇāti samyakpraṇidadhāti | utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya [itipūrvavat] | anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya [itipūrvavat] | utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye’saṃpramoṡāya vaipulyāya bhūyobhāvāya (bhāvanāya) paripūraye [cchandaṃ janayati, vyāyacchate-tu pūrvavat] |” catvāro rddhīpādā: “chandasamādhiprahāṇasaṃskārasamanvāgatamrddhipādaṃ bhāvayati vivekaniścitaṃ virāganiścitaṃ nirodhaniścitaṃ vyavasargapariṇataṃ [tadvata] vīrya [samādhiprahāṇasaṃskārasamanvāgatamrddhipādaṃ] bhāvayati citta [samādhiprahāṇasaṃskārasamanvāgatamrddhipādaṃ] bhāvayati mīmāṃsā [samādhiprahāṇasaṃskārasamanvāgatamrddhipādaṃ] bhāvayatītyādi pūrvavat |” @019 pañcendriyāṇi tadyathā-“sa śraddhenadriyaṃ bhāvayati [iti tadvat] vivekaniścitaṃ...vīryenadriyaṃ ...smrtīndriyaṃ...samādhīndriyaṃ...prajñendriyaṃ ...sa | “bhāvayati virāganiścitamityādi | pañcabalāni tu tānyevāsapakṡaparājitāni pūrvavat | sapta bodhyaṅgāni-tadyathā-“(sa) smrti-saṃbodhyaṅgaṃ bhāvayati, [ityādi] dharmapravicaya [bodhyaṅgaṃ] vīrya [saṃbodhyaṅgaṃ] prīti [saṃbodhyaṅgaṃ] prastrabdhi-[saṃbodhyaṅgaṃ] samādhi [saṃbodhyaṅgaṃ] upekṡā [saṃbodhyaṅgaṃ bhāvayati ityādi pūrvavat]|” āryāṡṭāṅgamārgastu yathā-“samyakdrṡṭiṃ bhāvayati [virāganiścitaṃ nirodha- niścitaṃ vyavasargapariṇataṃ] samyaksaṅkalpaṃ [api pūrvavat] samyagvācaṃ ... samyakkarmāntaṃ... samyagājīvaṃ...samyagvyāyāmaṃ...samyaksmrtiṃ ...samyaksamādhim |" [bhāvayati ityādi pūrvavat | ] asyāṃ bhūmau na kevalaṃ bodhipākṡikabhāvanotpādo’pitu- saṃkṡīyate cātmadrśo’nuṡaṅga: ||4.2|| asyāṃ bhūmau tasya ātmadrṡṭikṡayo’pi bhavati-tathā-“jinaputrā, bodhisattvasya asyāmarciṡmatyāṃ bodhisattvabhūmau sthitasya yānīmāni satkāyadrṡṭipūrvaṅgamāni ātmasattvajīvapoṡa (puruṡa) pudalaskandhadhātvāyatanābhiniveśasamucchritāni urnmajjitāni nimajjitāni vicintitāni vitarkitāni kelāyitāni mamāyitāni dhanāyitāni niketasthānāni, tāni sarvāṇi vigatāni bhavanti sma |” ityuktam | iti madhyamakāvatārabhāṡye’rciṡmatī nāma caturthaścittotpāda: | 5. pañcamaścittotpāda: samprati pañcamacittotpādādhikāra:- sa durjayābhūmigato mahātmā kṡamo na jetuṃ hyapi sarvamārai: | pañcamabodhisattvabhūmau sthito bodhisattvastu sarvalokadhātusthitairdevaputramārairapi jetuṃ na kṡama: tatpareṡāṃ mārakiṅkarādīnāṃ ka: punarvāda: ? ata eva asyā bhūmernāma sudurjayeti | bodhisattvastu- dhyāne viśiṡṭe sumateśca satyasūkṡmasvabhāvādhigame’tidakṡa: ||5.1|| jñātavya: | tatra daśapāramitāsu dhyānapāramitaiva ativiśiṡṭā bhavati | sumatīti āryā: | teṡāṃ satyāni sumatisatyāni āryasatyānītyartha: | svabhāvastu svarūpam | sūkṡmajñānādhigatasvabhāvastu sūkṡmasvabhāva:, bhadramatisatyānāṃ sūkṡmasvarūpasya jñāne’tidakṡo bhavati | caturāryasatyāni tu du:khasamudayanirodhamārgā: | bhagavatā satyaṃ tu dvayameva diṡṭamiti tadyathā-saṃvrtisatyaṃ paramārthasatyañca | yathā-pitāputrasamāgamasūtre- satya ime duvi lokavidūnāṃ diṡṭa svayamaśruṇitva pareṡām | saṃvrti yā ca tathā paramārtho satyu na sidhyati kiṃ ca trtīyu || ityuktam | madhyamakaśāstre’pi- dve satye samupāśritya buddhānāṃ dharmadeśanā | lokasaṃvrtisatyaṃ ca satyaṃ ca paramārthata: || ityuktam | ata: kvasatyadvayātiriktāni anyāni caturāryasatyāni santīti cet- @020 āravyāyate-yadyapi evam, tathāpi heyopādeyayo: prthakprthakhetuphalabhāvadeśanārthamatra caturāryasatyāni uktāni | tatra heyapakṡastu saṃkleśa: | tatphalaṃ ca du:khasatyam | hetuśca samudayasatyam | upādeyapakṡastu vyavadānam, tasya phalaṃ nirodhasatyam | tatprāptiheturmārgasatyam | tatra du:khasamudayamārgasatyānāṃ saṃvrtisatye’ntarbhāva: | nirodhasatyaṃ paramārthasatyasvarūpam | tathāparaṃ satyaṃ yatkiṃcitsyāttasyāpi yathāyogaṃ satyadvaye’ntarbhāva eva niśceya: | kiṃ catu:satyātiriktamaparamapi satyamastīti cet ? ākhyātam | yathā- bodhisattvapañcamabhūmau-“idaṃ du:khamāryasatyamiti yathābhūtaṃ prajānāti | ayaṃ du:khasamudaya āryasatyamiti yathābhūtaṃ prajānāti | ayaṃ du:khanirodha āryasatyamiti yathābhūta prajānāti | iyaṃ du:khanirodhagāminī pratipadāryasatyamiti yathābhūtaṃ prajānāti | sa saṃvrtisatyakuśalaśca bhavati | paramārthasatyakuśalaśca bhavati | lakṡaṇasatyakuśalaśca bhavati | vibhāgasatyakuśalaśca bhavati | nistīraṇasatyakuśalaśca bhavati | vastusatyakuśalaśca bhavati | prabhavasatyakuśalaśca bhavati | kṡayānutpādasatyakuśalaśca bhavati | mārgajñānāvatārasatyakuśalaśca bhavati | sarvabodhisattvabhūmikramānusaṃdhiniṡpādanatayā yāvattathāgatajñānasamudayasatyakuśalaśca bhavati | sa parasattvānāṃ yathāśayasaṃtoṡaṇātsaṃvrtisatyaṃ prajānāti | ekanayasamavasaraṇātparamārthasatyaṃ prajānāti | svasāmānyalakṡaṇānubodhāllakṡaṇasatyaṃ prajānāti | dharmavibhāgavyavasthānānubodhādvibhāgasatyaṃ prajānāti | skandhadhātvāyatanavyavasthānānubodhānnistīraṇasatyaṃ prajānāti | cittaśarīraprapīḍanopanipātitatvādvastusatyam, gatisaṃdhisaṃbandhanatvātprabhavasatyam, sarvajvaraparidāhātyantopaśamātkṡayānutpādasatyam, [advayānutpādasatyam,] advayābhinirhārānmārgajñānāvatārasatyam, sarvākārābhisaṃbodha: sarvabodhisattvabhūmikramānusaṃdhiniṡpādanatayāyāvattathāgatajñānasamudayasatyaṃ prajānāti |” ityuktavat | iti madhyamakāvatārabhāṡye sudurjayākhya: pañcamaścittotpāda: |